Fundstellen

ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
ÅK, 1, 26, 155.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /Kontext
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Kontext
ÅK, 1, 26, 159.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
ÅK, 1, 26, 161.2
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //Kontext
ÅK, 1, 26, 179.1
  dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /Kontext
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Kontext
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Kontext
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Kontext
ÅK, 1, 26, 187.2
  gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //Kontext
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Kontext
ÅK, 2, 1, 234.1
  jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /Kontext
BhPr, 1, 8, 198.2
  tejasā yasya dahyante samīpasthā drumādayaḥ /Kontext
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Kontext
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Kontext
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Kontext
RAdhy, 1, 251.1
  dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /Kontext
RAdhy, 1, 295.1
  agninā dahyate naiva bhajyate na hato ghanaiḥ /Kontext
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Kontext
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Kontext
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Kontext
RArṇ, 11, 122.3
  puṭettu jāritastāvat yāvat kando na dahyate //Kontext
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Kontext
RArṇ, 11, 132.1
  sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /Kontext
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Kontext
RArṇ, 12, 150.2
  prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //Kontext
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Kontext
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 36.1
  dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Kontext
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Kontext
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Kontext
RArṇ, 9, 11.2
  dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 3, 69.2
  dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 3, 75.2
  śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Kontext
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Kontext
RCint, 8, 63.1
  pattūramūlakalkena svarasena dahettataḥ /Kontext
RCint, 8, 81.3
  nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //Kontext
RCint, 8, 125.2
  liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Kontext
RCint, 8, 180.2
  madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ //Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Kontext
RCūM, 10, 24.1
  tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /Kontext
RCūM, 10, 134.1
  pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 99.2
  cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //Kontext
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
RCūM, 15, 8.2
  gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //Kontext
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 5, 106.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RHT, 2, 4.1
  guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /Kontext
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Kontext
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RKDh, 1, 1, 116.2
  dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /Kontext
RKDh, 1, 1, 168.1
  gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 168.1
  gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 168.1
  gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 169.2
  dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Kontext
RKDh, 1, 1, 170.1
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 173.1
  lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /Kontext
RKDh, 1, 1, 179.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //Kontext
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 181.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //Kontext
RKDh, 1, 1, 185.1
  sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /Kontext
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Kontext
RKDh, 1, 1, 198.2
  vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ //Kontext
RKDh, 1, 1, 200.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /Kontext
RKDh, 1, 1, 201.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 201.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 201.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Kontext
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Kontext
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Kontext
RMañj, 1, 6.1
  śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /Kontext
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Kontext
RMañj, 2, 41.1
  dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /Kontext
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Kontext
RMañj, 6, 122.2
  kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam //Kontext
RPSudh, 10, 11.2
  gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //Kontext
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Kontext
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Kontext
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 18, 155.2
  liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //Kontext
RRÅ, V.kh., 18, 167.1
  sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /Kontext
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Kontext
RRÅ, V.kh., 19, 111.1
  puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /Kontext
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Kontext
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Kontext
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RRS, 11, 17.0
  na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //Kontext
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Kontext
RRS, 2, 79.2
  pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //Kontext
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Kontext
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
ŚdhSaṃh, 2, 12, 170.1
  dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Kontext