Fundstellen

ÅK, 1, 25, 43.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
ÅK, 1, 25, 53.1
  vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam /Kontext
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Kontext
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
ÅK, 2, 1, 69.1
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /Kontext
ÅK, 2, 1, 85.2
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //Kontext
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
ÅK, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Kontext
ÅK, 2, 1, 124.2
  mṛdvagninā pacettāvadyāvaddravati golakam //Kontext
ÅK, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Kontext
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Kontext