Fundstellen

RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Kontext
RArṇ, 12, 355.1
  palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /Kontext
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Kontext
RArṇ, 7, 91.2
  śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //Kontext
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Kontext
RCint, 8, 243.2
  pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //Kontext
RCūM, 10, 26.1
  triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RMañj, 6, 182.2
  pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //Kontext
RMañj, 6, 184.1
  mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /Kontext
RPSudh, 5, 34.2
  nīlīguṃjāvarāpathyāmūlakena subhāvayet //Kontext
RRĂ…, V.kh., 3, 14.2
  eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 2, 155.1
  lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /Kontext
ŚdhSaṃh, 2, 12, 167.1
  pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Kontext