RRÅ, R.kh., 7, 3.1 |
vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
RRÅ, V.kh., 10, 18.2 |
sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Kontext |
RRÅ, V.kh., 10, 24.1 |
sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / | Kontext |
RRÅ, V.kh., 10, 28.1 |
cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / | Kontext |
RRÅ, V.kh., 10, 36.1 |
rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Kontext |
RRÅ, V.kh., 10, 40.1 |
raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Kontext |
RRÅ, V.kh., 14, 9.2 |
caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext |
RRÅ, V.kh., 14, 44.2 |
cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // | Kontext |
RRÅ, V.kh., 15, 39.2 |
gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Kontext |
RRÅ, V.kh., 15, 67.2 |
etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // | Kontext |
RRÅ, V.kh., 15, 91.1 |
yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Kontext |
RRÅ, V.kh., 15, 120.2 |
evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Kontext |
RRÅ, V.kh., 16, 35.1 |
caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / | Kontext |
RRÅ, V.kh., 16, 62.1 |
pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Kontext |
RRÅ, V.kh., 18, 74.2 |
triguṇe'yutavedhī syāllakṣavedhī caturguṇe // | Kontext |
RRÅ, V.kh., 18, 83.2 |
kuryāt caturguṇā yāvat tārabījena sārayet // | Kontext |
RRÅ, V.kh., 18, 90.2 |
bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // | Kontext |
RRÅ, V.kh., 18, 93.1 |
pūrvavatkramayogena jārye tasmin caturguṇam / | Kontext |
RRÅ, V.kh., 18, 109.2 |
yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // | Kontext |
RRÅ, V.kh., 18, 119.1 |
caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / | Kontext |
RRÅ, V.kh., 18, 158.2 |
evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext |
RRÅ, V.kh., 19, 2.1 |
caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext |
RRÅ, V.kh., 7, 59.1 |
tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Kontext |
RRÅ, V.kh., 8, 72.2 |
tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // | Kontext |
RRÅ, V.kh., 8, 77.2 |
tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
RRÅ, V.kh., 8, 113.2 |
tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // | Kontext |
RRÅ, V.kh., 9, 98.2 |
caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Kontext |