References

ÅK, 1, 26, 162.2
  vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //Context
ÅK, 2, 1, 53.2
  vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //Context
BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Context
RAdhy, 1, 134.1
  jīrṇe caturguṇe tasmin gatiśaktirvihanyate /Context
RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //Context
RArṇ, 11, 64.0
  caturguṇena vastreṇa pīḍito nirmalaśca saḥ //Context
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Context
RArṇ, 11, 77.1
  samajīrṇo bhaved bālo yauvanasthaścaturguṇam /Context
RArṇ, 11, 95.1
  sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /Context
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Context
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Context
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Context
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Context
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Context
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Context
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Context
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Context
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Context
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Context
RCint, 8, 11.1
  caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /Context
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Context
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Context
RCūM, 13, 10.1
  triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /Context
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Context
RCūM, 16, 24.1
  vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /Context
RCūM, 16, 76.2
  yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //Context
RCūM, 16, 83.1
  dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /Context
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Context
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Context
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Context
RHT, 6, 6.2
  pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva //Context
RKDh, 1, 2, 58.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Context
RMañj, 2, 34.1
  dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /Context
RMañj, 6, 206.2
  samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Context
RPSudh, 1, 116.2
  caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //Context
RPSudh, 10, 13.1
  vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /Context
RPSudh, 4, 82.1
  cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /Context
RRÅ, R.kh., 7, 3.1
  vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /Context
RRÅ, V.kh., 10, 18.2
  sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //Context
RRÅ, V.kh., 10, 24.1
  sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /Context
RRÅ, V.kh., 10, 28.1
  cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /Context
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Context
RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Context
RRÅ, V.kh., 14, 9.2
  caturguṇena vastreṇa kṣālayennirmalo bhavet //Context
RRÅ, V.kh., 14, 44.2
  cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //Context
RRÅ, V.kh., 15, 39.2
  gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //Context
RRÅ, V.kh., 15, 67.2
  etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //Context
RRÅ, V.kh., 15, 91.1
  yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /Context
RRÅ, V.kh., 15, 120.2
  evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //Context
RRÅ, V.kh., 16, 35.1
  caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /Context
RRÅ, V.kh., 16, 62.1
  pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /Context
RRÅ, V.kh., 18, 74.2
  triguṇe'yutavedhī syāllakṣavedhī caturguṇe //Context
RRÅ, V.kh., 18, 83.2
  kuryāt caturguṇā yāvat tārabījena sārayet //Context
RRÅ, V.kh., 18, 90.2
  bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //Context
RRÅ, V.kh., 18, 93.1
  pūrvavatkramayogena jārye tasmin caturguṇam /Context
RRÅ, V.kh., 18, 109.2
  yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //Context
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Context
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Context
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Context
RRÅ, V.kh., 7, 59.1
  tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /Context
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Context
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Context
RRÅ, V.kh., 8, 113.2
  tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //Context
RRÅ, V.kh., 9, 98.2
  caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /Context
RRS, 10, 15.1
  vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /Context
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Context
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Context
RSK, 1, 9.1
  vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /Context
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Context
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Context