Fundstellen

RCint, 3, 99.1
  evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /Kontext
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Kontext
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Kontext
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Kontext
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Kontext
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext