References

BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Context
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Context
BhPr, 2, 3, 178.2
  tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi //Context
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Context
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Context
RArṇ, 12, 264.1
  varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /Context
RCint, 3, 99.1
  evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /Context
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Context
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Context
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Context
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Context
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Context
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Context
RCūM, 10, 26.2
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //Context
RCūM, 10, 147.2
  tattadaucityayogena prayuktairanupānakaiḥ /Context
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Context
RKDh, 1, 1, 42.2
  āhartuṃ gandhakādīnāṃ tailam etat prayujyate //Context
RKDh, 1, 1, 156.2
  mṛdaṃgayantramadhunā viśeṣeṇa prayujyate //Context
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Context
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Context
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RPSudh, 10, 15.2
  varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //Context
RPSudh, 3, 43.1
  anupāne prayoktavyā triphalākṣaudrasaṃyutā /Context
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Context
RRÅ, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Context
RRÅ, V.kh., 10, 25.1
  garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /Context
RRÅ, V.kh., 10, 45.2
  krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Context
RRS, 2, 41.1
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /Context
ŚdhSaṃh, 2, 12, 51.1
  karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ /Context
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Context
ŚdhSaṃh, 2, 12, 113.2
  atīsāre prayoktavyā poṭṭalī hemagarbhikā //Context