Fundstellen

RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Kontext
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Kontext
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Kontext
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Kontext
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Kontext
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext