References

ÅK, 1, 26, 31.1
  aparaṃ pṛthulaṃ samyak pratarastasya madhyame /Context
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Context
ÅK, 1, 26, 107.2
  aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //Context
ÅK, 1, 26, 136.1
  vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /Context
ÅK, 1, 26, 145.2
  vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //Context
ÅK, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Context
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Context
KaiNigh, 2, 111.2
  aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā //Context
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Context
MPālNigh, 4, 32.2
  aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk //Context
RAdhy, 1, 246.1
  aparasyāṃ punarnālaṃ caturdaśāṅgulam /Context
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Context
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Context
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Context
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Context
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Context
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Context
RCūM, 11, 90.1
  kampillaścāparo gaurīpāṣāṇo navasārakaḥ /Context
RCūM, 11, 107.1
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RCūM, 9, 5.1
  kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /Context
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Context
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Context
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Context
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Context
RKDh, 1, 1, 47.1
  sthālikopari vinyasya sthālīṃ nyubjatayāparām /Context
RKDh, 1, 1, 77.3
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RKDh, 1, 1, 121.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RKDh, 1, 1, 207.1
  mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā /Context
RKDh, 1, 1, 245.2
  jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //Context
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Context
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Context
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Context
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Context
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Context
RPSudh, 6, 13.1
  śvetavarṇāparā sāmlā phullikā lohamāraṇī /Context
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Context
RPSudh, 6, 77.1
  daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Context
RRÅ, V.kh., 14, 30.2
  ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //Context
RRÅ, V.kh., 19, 20.1
  sūryakāntenāpareṇa chāditaṃ gharmadhāritam /Context
RRÅ, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Context
RRÅ, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Context
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Context
RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Context
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Context
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Context
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Context
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Context
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
ŚdhSaṃh, 2, 12, 83.1
  mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca /Context
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Context