Fundstellen

RArṇ, 11, 92.2
  gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //Kontext
RArṇ, 11, 93.3
  hemni jīrṇe tato'rdhena mṛtalohena rañjayet //Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext