References

RCūM, 10, 48.1
  nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /Context
RCūM, 10, 49.1
  tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /Context
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Context
RCūM, 11, 76.1
  nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /Context
RCūM, 13, 34.3
  karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //Context
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Context
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Context
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Context