References

ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
ÅK, 1, 26, 66.1
  sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /Context
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Context
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Context
ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Context
ÅK, 1, 26, 152.2
  mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //Context
ÅK, 1, 26, 175.2
  sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā //Context
ÅK, 1, 26, 175.2
  sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā //Context
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
ÅK, 1, 26, 243.2
  sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //Context
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Context
RArṇ, 6, 74.1
  sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /Context
RArṇ, 6, 74.1
  sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /Context
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Context
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Context
RCint, 7, 8.2
  na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //Context
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Context
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Context
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Context
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Context
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Context
RCūM, 14, 11.2
  sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //Context
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Context
RCūM, 14, 102.2
  kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā //Context
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Context
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Context
RCūM, 3, 17.1
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /Context
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Context
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RHT, 4, 1.1
  kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /Context
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Context
RKDh, 1, 1, 114.2
  sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset //Context
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Context
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Context
RKDh, 1, 2, 65.1
  tolanāni vicitrāṇi laghusthūlāni tolane /Context
RKDh, 1, 2, 68.1
  unmattakusumākārā laghuḥ sthūlā ca kartarī /Context
RKDh, 1, 2, 69.2
  dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //Context
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Context
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Context
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Context
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Context
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Context
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Context
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Context
RRÅ, V.kh., 17, 47.1
  atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /Context
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Context
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Context
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Context
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Context
RRÅ, V.kh., 20, 113.1
  atisthūlasya bhekasya nivāryāntrāṇi tatra vai /Context
RRÅ, V.kh., 3, 61.1
  atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /Context
RRS, 10, 6.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Context
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Context
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Context
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 111.1
  kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /Context
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Context
RRS, 7, 10.3
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //Context
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Context
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Context