References

BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
RArṇ, 11, 164.1
  ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /Context
RArṇ, 17, 145.2
  karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //Context
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Context
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Context
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Context
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Context
RRS, 5, 33.2
  itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context