References

RArṇ, 1, 21.2
  manasaśca yathā dhyānaṃ rasayogādavāpyate //Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Context
RArṇ, 10, 28.1
  sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /Context
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Context
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Context
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Context
RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Context
RArṇ, 12, 236.2
  nadī godāvarī nāma prasiddhā jāhnavī yathā //Context
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Context
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Context
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Context
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Context
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Context
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Context
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Context
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Context
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Context
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Context
RArṇ, 15, 160.1
  yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /Context
RArṇ, 16, 12.1
  vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite /Context
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Context
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Context
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Context
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Context
RArṇ, 6, 46.2
  tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //Context
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Context
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Context
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Context
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Context
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Context
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Context
RArṇ, 6, 120.3
  vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //Context
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Context
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Context
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Context
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Context
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Context
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Context