Fundstellen

RCint, 2, 7.0
  no previewKontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 149.2
  pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /Kontext
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Kontext
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Kontext
RCint, 4, 42.1
  puṭapākena taccūrṇaṃ dravate salilaṃ yathā /Kontext
RCint, 6, 20.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Kontext
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Kontext
RCint, 8, 27.1
  yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /Kontext
RCint, 8, 81.3
  nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Kontext