Fundstellen

RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Kontext
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Kontext
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Kontext
RRS, 2, 49.3
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Kontext
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Kontext
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Kontext
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Kontext