Fundstellen

RKDh, 1, 1, 7.5
  eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /Kontext
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Kontext
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Kontext
RKDh, 1, 1, 102.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Kontext
RKDh, 1, 1, 104.1
  jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /Kontext
RKDh, 1, 1, 111.1
  jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /Kontext
RKDh, 1, 1, 119.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Kontext
RKDh, 1, 1, 125.2
  dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //Kontext
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Kontext
RKDh, 1, 1, 217.1
  viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /Kontext
RKDh, 1, 1, 239.2
  iti gandhakajāraṇārthaṃ lepaḥ /Kontext
RKDh, 1, 1, 257.2
  saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //Kontext
RKDh, 1, 1, 271.1
  yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /Kontext
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Kontext
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Kontext