Fundstellen

RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Kontext
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Kontext
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Kontext
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Kontext
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Kontext
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Kontext
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Kontext
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Kontext
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Kontext
RPSudh, 2, 70.1
  hemadrutau baddharaso dehalohaprasādhakaḥ /Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Kontext
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Kontext