Fundstellen

RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Kontext
RArṇ, 13, 10.1
  piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /Kontext
RArṇ, 13, 11.0
  drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Kontext
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Kontext
RArṇ, 13, 21.1
  abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /Kontext
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Kontext
RArṇ, 13, 27.1
  hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /Kontext
RArṇ, 13, 28.1
  ārābhrahemadrutayaḥ pāradena samanvitāḥ /Kontext
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Kontext
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Kontext
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Kontext
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Kontext