References

RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Context
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Context
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Context
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Context
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Context
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Context
RRS, 4, 75.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Context
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Context
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Context