References

RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 15, 11.1
  abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /Context
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Context
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Context
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Context
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Context
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Context
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Context
RHT, 8, 19.2
  druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //Context