Fundstellen

RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RRS, 11, 28.2
  sudine śubhanakṣatre rasaśodhanamārabhet //Kontext
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Kontext
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Kontext
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 57.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Kontext
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Kontext
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Kontext
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RRS, 5, 69.0
  drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham //Kontext
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Kontext
RRS, 7, 33.2
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //Kontext
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RRS, 8, 38.2
  durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Kontext
RRS, 9, 52.2
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //Kontext