Fundstellen

RCūM, 10, 111.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Kontext
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RCūM, 12, 14.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 51.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Kontext
RCūM, 12, 60.1
  guṇavantyeva ratnāni jātimanti śubhāni ca /Kontext
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Kontext
RCūM, 13, 1.1
  sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /Kontext
RCūM, 13, 3.2
  tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //Kontext
RCūM, 13, 35.1
  puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /Kontext
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RCūM, 14, 78.1
  drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham /Kontext
RCūM, 14, 150.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Kontext
RCūM, 14, 181.2
  amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //Kontext
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Kontext
RCūM, 3, 32.1
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /Kontext
RCūM, 4, 41.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RCūM, 4, 41.2
  uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Kontext
RCūM, 5, 48.1
  vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /Kontext
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext