References

ÅK, 2, 1, 2.1
  idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /Context
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Context
RArṇ, 1, 5.1
  tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /Context
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RCint, 8, 102.2
  aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //Context
RCint, 8, 123.1
  saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /Context
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Context
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Context
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Context
RKDh, 1, 1, 1.1
  śrīprasādavarārūḍho jayati tripurāpriyaḥ /Context
RPSudh, 1, 100.1
  guroḥ prasādātsatataṃ mahābhairavapūjanāt /Context
RPSudh, 2, 1.2
  anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //Context
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Context
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Context