Fundstellen

RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext