Fundstellen

BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 140.2
  svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 13, 75.1
  tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RMañj, 6, 294.1
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /Kontext
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Kontext
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 148.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext
ŚdhSaṃh, 2, 12, 246.2
  bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //Kontext
ŚdhSaṃh, 2, 12, 265.2
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //Kontext