Fundstellen

BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
RAdhy, 1, 115.2
  trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //Kontext
RArṇ, 12, 109.2
  niśāsu prajvalennityaṃ nāhni jvalati pārvati /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 189.2
  sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //Kontext
RCūM, 15, 64.1
  ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /Kontext
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Kontext
RRĂ…, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Kontext
RSK, 1, 9.1
  vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
ŚdhSaṃh, 2, 12, 155.2
  dhānyarāśau nyasetpaścādahorātrātsamuddharet //Kontext