References

ÅK, 2, 1, 288.2
  netryaṃ hidhmāvamicchardikaphapittāsrakopanut //Context
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Context
BhPr, 1, 8, 130.3
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Context
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
BhPr, 1, 8, 138.2
  sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //Context
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Context
BhPr, 1, 8, 155.2
  kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //Context
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 173.2
  rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ //Context
BhPr, 2, 3, 227.2
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Context
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Context
KaiNigh, 2, 48.1
  kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /Context
KaiNigh, 2, 66.1
  vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /Context
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Context
KaiNigh, 2, 80.2
  kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate //Context
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Context
KaiNigh, 2, 87.2
  viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //Context
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Context
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Context
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Context
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Context
MPālNigh, 4, 38.2
  sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam //Context
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Context
MPālNigh, 4, 64.3
  khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //Context
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Context
RAdhy, 1, 302.1
  nistejasastṛtīye turye tryasrāśca vartulāḥ /Context
RājNigh, 13, 52.2
  kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //Context
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RCūM, 11, 64.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Context
RKDh, 1, 2, 4.1
  dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /Context
RMañj, 3, 31.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Context
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Context
RPSudh, 10, 44.1
  rājahastapramāṇaṃ hi caturasraṃ hi gartakam /Context
RPSudh, 4, 85.2
  caturasram atho nimnaṃ gartaṃ hastapramāṇakam //Context
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Context
RRÅ, V.kh., 3, 4.1
  rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /Context
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Context
RRS, 10, 53.1
  rājahastapramāṇena caturasraṃ ca nimnakam /Context
RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Context
RRS, 4, 26.2
  dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //Context
RRS, 4, 28.1
  aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /Context
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Context