Fundstellen

RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RRS, 3, 47.2
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Kontext
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext