Fundstellen

ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 68.2
  na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //Kontext
ÅK, 2, 1, 194.2
  śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu //Kontext
RājNigh, 13, 181.1
  na nimno nirmalo gātramasṛṇo gurudīptikaḥ /Kontext
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Kontext
RCint, 3, 6.1
  tādṛśasvacchamasṛṇacaturaṅgulamardake /Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 48.3
  nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //Kontext
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RCūM, 14, 85.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 70.1
  na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RMañj, 3, 31.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Kontext
RPSudh, 3, 63.2
  siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //Kontext
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Kontext
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Kontext
RPSudh, 5, 60.1
  ṣaṭkoṇo masṛṇo guruḥ /Kontext
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Kontext
RPSudh, 6, 82.1
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam /Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RRS, 3, 47.2
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Kontext
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext