References

RRÅ, R.kh., 2, 16.2
  viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Context
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Context
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Context
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Context
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Context
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Context
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Context
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Context
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Context
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Context
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Context
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Context
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Context
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Context
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Context
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 18, 133.1
  avadhyo devadaityānāṃ yāvaccandrārkamedinī /Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Context
RRÅ, V.kh., 3, 10.1
  palāśāṅkolavijayā meghanādārkasarṣapāḥ /Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Context
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Context
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Context
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Context
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Context
RRÅ, V.kh., 7, 124.1
  hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Context
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Context
RRÅ, V.kh., 8, 85.1
  tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /Context
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Context
RRÅ, V.kh., 9, 7.2
  snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //Context
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Context
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context