RPSudh, 1, 19.1 | |
śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext |
RPSudh, 3, 11.2 | |
kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext |
RPSudh, 3, 21.1 | |
divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
RPSudh, 5, 61.1 | |
śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext |
RPSudh, 7, 5.1 | |
gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
RPSudh, 7, 50.1 | |
karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Kontext |