Fundstellen

RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RCūM, 14, 81.1
  paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /Kontext
RCūM, 14, 169.2
  caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //Kontext
RHT, 18, 69.2
  lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //Kontext
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 5, 61.1
  śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /Kontext
RPSudh, 7, 5.1
  gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext
RRĂ…, R.kh., 7, 28.1
  bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /Kontext
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Kontext
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RRS, 5, 75.1
  paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /Kontext
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Kontext