Fundstellen

RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Kontext
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Kontext
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Kontext
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 48.3
  nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Kontext
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Kontext
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Kontext
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Kontext
RRÅ, R.kh., 2, 33.2
  aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //Kontext
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Kontext
RRÅ, R.kh., 8, 16.1
  evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /Kontext
RRÅ, V.kh., 18, 120.1
  aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RRS, 4, 12.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //Kontext
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Kontext
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Kontext
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext