References

RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Context
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Context
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Context
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Context
RPSudh, 2, 63.2
  yāmātkharātape nityaṃ śivenoktam atisphuṭam //Context
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 4, 9.2
  āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 47.2
  jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //Context
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 94.1
  vāsārase mardito hi śuddho'tivimalo bhavet /Context
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Context
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Context
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Context
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context