References

RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Context
RCūM, 11, 20.2
  kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //Context
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Context
RCūM, 11, 56.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Context
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Context
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Context
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Context
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Context
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Context
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Context
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Context
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 14, 102.2
  kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā //Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Context
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Context
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Context
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Context
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Context
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Context
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context