References

RHT, 14, 7.1
  śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /Context
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Context
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RHT, 18, 10.1
  amlādyudvartitatārāriṣṭādipatram atiśuddham /Context
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Context
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context