References

Ă…K, 2, 1, 320.3
  vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //Context
BhPr, 1, 8, 51.2
  balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //Context
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Context
RCint, 4, 4.1
  vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /Context
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Context
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Context
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RCūM, 14, 83.1
  kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /Context
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Context
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Context
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Context
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Context
RRĂ…, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRĂ…, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRĂ…, R.kh., 2, 1.1
  niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /Context
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Context