References

ÅK, 2, 1, 320.2
  dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /Context
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Context
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Context
RArṇ, 6, 124.1
  daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /Context
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 103.1
  nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /Context
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Context
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Context
RCūM, 14, 185.2
  sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Context
RCūM, 15, 11.2
  sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //Context
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RKDh, 1, 2, 43.8
  nāgārjuno munīndraḥ yallohaśāstram atigahanam /Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Context
RMañj, 5, 36.2
  nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Context
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Context
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Context
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÅ, V.kh., 15, 108.2
  samukhe sūtarājendre jārayedabhrasatvavat //Context
RRÅ, V.kh., 15, 123.1
  samukhe sūtarājendre jārayedabhrasatvavat /Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Context
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRS, 2, 56.1
  daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /Context
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Context
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context