RMañj, 2, 38.2 |
mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
RMañj, 3, 58.2 |
rambhāsūraṇajair nīrair mūlakotthaiśca melayet // | Kontext |
RMañj, 3, 68.1 |
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
RMañj, 3, 95.2 |
dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
RMañj, 4, 1.1 |
aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / | Kontext |
RMañj, 5, 18.2 |
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // | Kontext |
RMañj, 5, 51.2 |
evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
RMañj, 5, 53.2 |
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
RMañj, 5, 62.1 |
lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
RMañj, 6, 41.1 |
lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
RMañj, 6, 74.1 |
śītajvare dāhapūrve gulme śūle tridoṣaje / | Kontext |
RMañj, 6, 95.1 |
apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / | Kontext |
RMañj, 6, 108.2 |
evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
RMañj, 6, 124.1 |
rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
RMañj, 6, 180.2 |
pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // | Kontext |
RMañj, 6, 183.1 |
tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
RMañj, 6, 199.2 |
jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
RMañj, 6, 200.2 |
savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext |
RMañj, 6, 221.2 |
tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // | Kontext |
RMañj, 6, 225.1 |
tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / | Kontext |
RMañj, 6, 236.1 |
mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
RMañj, 6, 263.1 |
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext |
RMañj, 6, 272.1 |
mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / | Kontext |
RMañj, 6, 286.1 |
kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Kontext |
RMañj, 6, 301.1 |
śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |