RPSudh, 2, 31.2 |
dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext |
RPSudh, 3, 12.2 |
magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Kontext |
RPSudh, 3, 13.2 |
gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext |
RPSudh, 3, 22.2 |
sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
RPSudh, 3, 45.2 |
śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Kontext |
RPSudh, 3, 63.1 |
kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
RPSudh, 3, 63.1 |
kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
RPSudh, 4, 20.4 |
doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
RPSudh, 4, 33.2 |
netrarogānapi sadā kṣavajāngudajānapi // | Kontext |
RPSudh, 4, 33.2 |
netrarogānapi sadā kṣavajāngudajānapi // | Kontext |
RPSudh, 4, 34.1 |
pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
RPSudh, 4, 34.1 |
pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
RPSudh, 4, 34.2 |
doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // | Kontext |
RPSudh, 4, 35.1 |
tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext |
RPSudh, 4, 35.2 |
nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
RPSudh, 4, 77.1 |
nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
RPSudh, 4, 93.2 |
aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / | Kontext |
RPSudh, 4, 100.1 |
caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / | Kontext |
RPSudh, 4, 103.1 |
pramehān vātajān rogān dhanurvātādikān gadān / | Kontext |
RPSudh, 4, 103.2 |
viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // | Kontext |
RPSudh, 5, 13.2 |
paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Kontext |
RPSudh, 5, 33.1 |
śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / | Kontext |
RPSudh, 5, 62.1 |
kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext |
RPSudh, 5, 132.1 |
lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
RPSudh, 6, 7.1 |
bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
RPSudh, 6, 11.1 |
saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext |
RPSudh, 6, 57.2 |
yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
RPSudh, 6, 62.2 |
bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Kontext |
RPSudh, 7, 27.2 |
siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext |
RPSudh, 7, 32.1 |
kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |