RCūM, 10, 67.2 |
yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
RCūM, 10, 126.2 |
kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
RCūM, 10, 145.2 |
kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext |
RCūM, 11, 10.2 |
iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
RCūM, 12, 7.2 |
bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
RCūM, 12, 62.2 |
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
RCūM, 13, 8.2 |
kṣayādijān gadān sarvāṃstattadrogānupānataḥ // | Kontext |
RCūM, 13, 10.1 |
triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam / | Kontext |
RCūM, 13, 28.1 |
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / | Kontext |
RCūM, 13, 34.1 |
tridoṣajān gadānsarvān kaphavātodbhavānapi / | Kontext |
RCūM, 14, 8.1 |
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
RCūM, 14, 8.2 |
rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Kontext |
RCūM, 14, 9.2 |
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
RCūM, 14, 23.1 |
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
RCūM, 14, 39.2 |
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
RCūM, 14, 129.2 |
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
RCūM, 14, 158.2 |
aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // | Kontext |
RCūM, 14, 160.2 |
sarvān gudajadoṣāṃśca tattadrogānupānataḥ // | Kontext |
RCūM, 14, 185.1 |
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
RCūM, 14, 186.1 |
dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext |
RCūM, 14, 191.1 |
suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext |
RCūM, 14, 197.2 |
taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
RCūM, 15, 28.1 |
sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
RCūM, 15, 44.2 |
tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext |
RCūM, 15, 46.2 |
dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Kontext |
RCūM, 3, 17.2 |
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
RCūM, 3, 24.2 |
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
RCūM, 4, 21.3 |
tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Kontext |
RCūM, 4, 41.2 |
uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
RCūM, 4, 87.2 |
niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
RCūM, 5, 5.2 |
nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
RCūM, 5, 71.2 |
tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Kontext |