RCint, 3, 5.2 |
khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
RCint, 3, 60.2 |
tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // | Kontext |
RCint, 3, 64.1 |
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Kontext |
RCint, 4, 14.1 |
miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext |
RCint, 5, 4.2 |
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
RCint, 5, 16.1 |
āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
RCint, 5, 16.2 |
tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // | Kontext |
RCint, 6, 15.2 |
evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
RCint, 6, 55.1 |
lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
RCint, 6, 69.1 |
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
RCint, 7, 59.1 |
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
RCint, 7, 75.2 |
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // | Kontext |
RCint, 8, 53.1 |
bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
RCint, 8, 84.2 |
pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // | Kontext |
RCint, 8, 125.1 |
śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca / | Kontext |
RCint, 8, 135.1 |
gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / | Kontext |
RCint, 8, 210.1 |
ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
RCint, 8, 224.2 |
viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Kontext |
RCint, 8, 261.1 |
triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext |
RCint, 8, 261.1 |
triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext |
RCint, 8, 263.1 |
mahākālajabījānāṃ bhāgatrayamathāharet / | Kontext |