ÅK, 1, 25, 19.2 |
tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext |
ÅK, 1, 25, 86.3 |
niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext |
ÅK, 1, 26, 70.1 |
tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / | Kontext |
ÅK, 2, 1, 16.1 |
kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / | Kontext |
ÅK, 2, 1, 23.2 |
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
ÅK, 2, 1, 25.1 |
drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / | Kontext |
ÅK, 2, 1, 27.1 |
bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / | Kontext |
ÅK, 2, 1, 54.1 |
sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / | Kontext |
ÅK, 2, 1, 55.1 |
madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
ÅK, 2, 1, 57.2 |
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // | Kontext |
ÅK, 2, 1, 87.1 |
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
ÅK, 2, 1, 101.1 |
gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / | Kontext |
ÅK, 2, 1, 104.2 |
piṇḍe nikṣipya vipaceddolāyantre kulutthaje // | Kontext |
ÅK, 2, 1, 128.1 |
kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / | Kontext |
ÅK, 2, 1, 199.2 |
puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // | Kontext |
ÅK, 2, 1, 220.1 |
sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / | Kontext |
ÅK, 2, 1, 226.1 |
raktabhūmijabhūnāgān pañjarasthena barhiṇā / | Kontext |
ÅK, 2, 1, 354.2 |
kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // | Kontext |