RājNigh, 13, 13.1 | |
tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
RājNigh, 13, 13.1 | |
tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
RājNigh, 13, 53.2 | |
suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // | Kontext |
RājNigh, 13, 216.2 | |
tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |