RKDh, 1, 1, 66.2 |
anyapātre kācajādau yantram ākāśasaṃjñitam // | Kontext |
RKDh, 1, 1, 67.7 |
mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // | Kontext |
RKDh, 1, 1, 71.4 |
tripādikātra kācādijā / | Kontext |
RKDh, 1, 1, 105.1 |
viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / | Kontext |
RKDh, 1, 1, 113.2 |
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // | Kontext |
RKDh, 1, 1, 123.2 |
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // | Kontext |
RKDh, 1, 1, 191.1 |
sārdhahastapramāṇena mūṣā kāryā sulohajā / | Kontext |
RKDh, 1, 2, 23.3 |
bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext |
RKDh, 1, 2, 56.8 |
vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / | Kontext |
RKDh, 1, 2, 72.2 |
śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Kontext |
RKDh, 1, 2, 72.2 |
śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Kontext |