Fundstellen

RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Kontext
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Kontext
RArṇ, 12, 211.2
  yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //Kontext
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Kontext
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Kontext
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Kontext
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Kontext
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Kontext
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Kontext
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Kontext
RArṇ, 6, 51.1
  chāgaraktapraliptena vāsasā pariveṣṭayet /Kontext
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Kontext
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Kontext