References

ÅK, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Context
ÅK, 2, 1, 219.1
  yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau /Context
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Context
BhPr, 1, 8, 159.2
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Context
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Context
KaiNigh, 2, 10.1
  dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham /Context
KaiNigh, 2, 60.0
  yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam //Context
KaiNigh, 2, 67.1
  gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam /Context
MPālNigh, 4, 35.1
  sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /Context
MPālNigh, 4, 43.3
  hanti śvāsakṣayonmādaraktaśophakaphakrimīn //Context
MPālNigh, 4, 45.1
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Context
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Context
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Context
RArṇ, 12, 211.2
  yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //Context
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Context
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Context
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Context
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Context
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Context
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Context
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Context
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Context
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Context
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Context
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Context
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Context
RArṇ, 6, 51.1
  chāgaraktapraliptena vāsasā pariveṣṭayet /Context
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Context
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Context
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Context
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Context
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCūM, 10, 128.1
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam /Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Context
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Context
RCūM, 12, 46.1
  komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /Context
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Context
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Context
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Context
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Context
RHT, 5, 29.1
  rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /Context
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Context
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Context
RKDh, 1, 1, 249.2
  cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /Context
RKDh, 1, 1, 251.3
  nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt //Context
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Context
RMañj, 6, 147.1
  rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /Context
RMañj, 6, 240.1
  raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /Context
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Context
RPSudh, 4, 66.1
  śaśaraktena liptaṃ hi saptavāreṇa tāpitam /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Context
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Context
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Context
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Context
RRÅ, V.kh., 16, 1.1
  yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /Context
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Context
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 2, 25.2
  śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //Context
RRÅ, V.kh., 3, 44.1
  vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /Context
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RRS, 2, 162.2
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam //Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Context
RRS, 4, 36.1
  vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /Context
RRS, 4, 51.1
  komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /Context
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Context
ŚdhSaṃh, 2, 12, 80.2
  nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //Context
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Context