Fundstellen

RKDh, 1, 1, 13.1
  tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 65.4
  uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 236.1
  vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /Kontext
RKDh, 1, 1, 259.1
  yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext