Fundstellen

ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Kontext
ÅK, 1, 26, 116.1
  mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /Kontext
ÅK, 2, 1, 247.1
  mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /Kontext
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Kontext
RAdhy, 1, 80.1
  vyoṣārdraśigrukandaśca mayūramūlakāsurī /Kontext
RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Kontext
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Kontext
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Kontext
RCint, 8, 83.1
  lāvatittirivartīramayūraśaśakādayaḥ /Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 14, 151.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Kontext
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Kontext
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Kontext
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Kontext
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext